Saturday, March 22, 2025

Sanskrit Revision

 



रामसीतयोः लवः कुशः इति द्वौ पुत्रौ।         (षष्ठी द्विवचनम् )

कपयः वृक्षशाखायाम् उपविशन्ति     (सप्तमि )

रामलक्ष्मणौ सीतया सह अयोध्यां प्रत्यागच्छन्ति।  (तृतीय )


यदा शिशुः रोदिति तदा माता तं दुग्धं पाययति।

भीमस्य अपेक्षया नकुलः कृशः।

पुत्रः कीदृशं क्रीडनकम् इच्छति इति जनकः जानाति।

वने यत्र कुत्रापि  पश्यति सस्यसम्पत्तिः एव दृश्यते।

यावत् ज्ञानं पण्डितस्य तावत् विद्याहीनस्य न।

अहं गत सप्ताहे घटीं क्रीतवान् यतः आगामि सप्ताहे जनकस्य जन्मदिनमस्ति।

यदि संस्कृतपठने भवतः अभिरुचिः अस्ति तर्हि संस्कृतशिबिरम् आगच्छतु।

भागवतकथा सप्ताहात् पूर्वम् आरभ्य अद्य पर्यन्तं प्रचलति।

मम मनसि निश्चयेन आगन्तव्यम् इति इच्छा अस्ति किन्तु अनुमतिः नास्ति


पितामही पौत्रान् कथां  _____ आहूतवती।
→ श्रावयितुम्,
मातापितरौ कार्यक्रमे पुत्र्याः गीतम् आनन्देन _____।
→ श्रुतवन्तौ,
तस्याः वृत्तान्तं _____ सर्वे आश्चर्यचकिताः सन्ति।
→ श्रुत्वा,
छात्रा अग्रिमसप्ताहे सख्याः भाषणं _____।
→ श्रोष्यति,
शिष्याः गुरोः वचनानि _____ इच्छन्ति।
→ श्रोतुम्,
बालिके सूचनाः सावधानेन _____।
→ शृणुतः,
बालिका गतसप्ताहे दूरवाण्यां चलच्चित्रगीतानि _____।
→ श्रुतवती,
जनन्यः कथाः _____।
→ श्रावितवत्यः,
पार्थः श्रद्धया श्रीकृष्णस्य वचनानि _____।
→ श्रुतवान्,
शिष्याः गुरोः वचनानि श्रद्धया _____।
→ श्रुतवन्तः


सः गृहपाठं करोति | उत्तीर्णः भवति |
Hint: Conditional statement

Answer 1 Question 4
यदि-तर्हि
 
शर्करा भवति | पिपीलिका आगच्छति |
Hint: Location

Answer 2 Question 4
यदा-तदा
 
ह्यः प्रातः ____ श्वः रात्रि_____________ सा उपवासम् आचरति।
Answer 3 Question 4
आरभ्य - पर्यन्तम्
 
 बेङ्गलूरु-नगर___ आग्रा-नगर __________ रेलयानं गच्छति।
Hint: Use suffix

Answer 4 Question 4
तः - पर्यन्तम्
 
जलं समुद्रेषु सन्ति | तडागेषु न सन्ति |
Hint: Quantity

Answer 5 Question 4
यावत् -तावत्
 
लवकुशौ रामनाम वदतः | शुकः रामनाम अनुवदति |
Hint: Quality

Answer 6 Question 4
यथा -तथा
 
वयं भारतदेशं गतवत्यः | तत्र वर्षाकालः आसीत् |
Answer 7 Question 4
यदि-तर्हि
 
धनम् अस्ति | सः दानं न करोति |
Hint: Despite

Answer 8 Question 4
यद्यपि -तथापि




चिन्ताग्रस्तः सः शुभसमाचारं प्राप्त्वा सन्तोषेण भोजनाय स्नेहितान् आहूय स्नेहितैः सह खादितवान्।

सर्वनामपदम् - [सः]

द्वितीयाविभक्त्यन्तम् एकवचनपदम् - [शुभसमाचारं]

तृतीयाविभक्त्यन्तम् एकवचनपदम् - [सन्तोषेण]

ल्यबन्तपदम् - [आहूय]

क्त्वान्तपदम् - [प्राप्त्वा ]

क्तवतुप्रत्ययान्तपदम् - [खादितवान्]

द्वितीयाविभक्त्यन्तम् बहुवचनपदम् - [स्नेहितान्]

तृतीयाविभक्त्यन्तम् बहुवचनपदम् - [स्नेहितैः]

तृतीयाविभक्त्यन्तम् द्विवचनपदम् - [पादाभ्याम्]

विशेषणम् - [चिन्ताग्रस्तः]



रामः कृष्णं पश्यति।


1. कवय: श्लोकं/श्लोकान् लिखन्ति।

2. हरिः वैकुण्ठम् अधिशेते।

3. सः जलं  नीत्वा अत्र आगच्छति।

4. ऋषयः  आहारं/आहारेण  विना अपि जीवन्ति।

5. ग्रामं  परित: वृक्षा: सन्ति।

6. सैनिका: मार्गम्  उभयतः चलन्ति।

7. जना: भवनं  प्रति अगच्छन्।

8. दुर्जनं धिक्।

9. सा नदीं पश्यति।

10. माता पुत्रीं स्मरति।

कृ धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

डुकृञ् करणे - तनादिः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः


गम् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

गमॢँ गतौ - भ्वादिः


 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः

No comments: