द्वितीय
कर्मपदस्य द्वितियविभक्तिः भवति |
नदीम् उभयतः वृक्षाः सन्ति |
एकदशीम् आरभ्य गोपालः उपवासं करिष्यति |
दुष्टजनान् धिक् |
तृतीय
क्रियायां यत् साधनं भवति तस्य त्रितियविभक्तिः भवति
पाणिनिना सूत्राणि रचितानि।
अध्यापिका छात्राभिः सह संस्कृतं सम्भाषन्ते।
सज्जन:आनन्देन जीवति।
भक्त:पुष्पै: देवं पूजयति।
नाविक: नौकया नदीं तरति।
छात्र: अङ्गुलीभि: गणनां करोति।
लता विरामकाले गृहे मित्रै: सह क्रीडति।
सः श्रमेण श्रान्त:भवति।
अलं जल्पनेन ।
सौचिक: कर्तर्या वस्त्रं कर्तयति।
दिव्या शिक्षिकाभ्याम् सह गच्छति |
सः मम पित्रा तुल्यः अस्ति |
"अलं रोदनेन" इति अम्बा वदति |
भवसुचकानां शब्दानां अपि तृतीय भवति Eg : बालकः सन्तोषेण क्रीडितुं गतवान् |
सह इति यत्र भवति तत्र त्रितियविभक्तिः भवति | Eg : धनेन विना कोपि न जीवति | लेखन्या विना हरिः लेखितुम् न शक्नोति |
यः शब्दः कारवाचकः (हेतुवाचकः ) तस्य त्रितियविभक्तिः भवति |
Eg : एतया वार्तया तस्य कोपः प्रवृद्दः |
प्रयाणसमये यत् वाहनं उपयुज्यते तत् प्रयनसाधनं | अतः तस्य त्रितियविभक्तिः भवति |
Eg : सः द्विचक्रिकया विध्यालयं गच्छति | रामः करयाणेन म्य्सुरुनगरं गच्छति |
यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते तस्य त्रितियविभक्तिः भवति |
Eg : अहं दशरुप्यकैः एकां लेखनीं क्रीतवान् |
अलं शब्द यत्र प्रयुज्यते तत्र त्रितियविभक्तिः भवति |
Eg : बालाः तूष्णीं तिष्टन्तु | अलं कोलाहलेन |
चतुर्थी
यत्र दानक्रिया अस्ति तत्र , यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्ति: भवति |
- गुरवे नमः |
- शिष्येभ्यः स्वस्ति |
- बालकाय फलं रोचेते |
- सः मित्राय धनं ददाति |
- चौर: सज्जनाय द्रुह्यति |
- स: मह्यं क्रुध्यति।
- राम: दुष्टेभ्यः अलम्।
- अग्नये स्वाहा |
- सा बालिकायै पुस्तकं यच्छति।
- दुर्जनः सज्जनाय ईर्ष्यति |
अध्यापक: छात्राभ्यः पुस्तकानि ददाति।
अर्चक: देवाय पुष्पाणि समर्पयति।
मन्त्री सेवकाय धनं यच्छति।
खलाः सज्जनेभ्यः द्रुह्यन्ति।
शिशुभ्यः दुग्धं रोचन्ते।
देव्यै नमः।
इन्द्राय स्वाहा।
राक्षसेभ्यः रामः अलम्।
भक्ति: ज्ञानाय कल्पते।
क्षीरं शिशवे हितम्।
भक्तः देभवति वीभ्यः नैवेद्यं समर्पयति | विभक्तिः
शिशुभ्याम् फले रोचेते |
यजमानाः सेविकाभ्यः क्रुध्यन्ति |
विष्णवे नमः |
इन्द्राय स्वाहा |
प्रजाभ्यः स्वस्ति |
सा भगिनीभ्याम् ईर्ष्यति |
- वृक्षेभ्यः पर्णानि पतन्ति |
- शालाभ्यां बहिः गच्छ |
- व्याघ्रात् जनाः भीताः भवन्ति |
- सः ग्र्हतः / ग्र्हात् बहिः गतवान् |
- गुरुवासरात् आरभ्य मम ज्वरः |
- देवत् ऋते कः भक्तं रक्षेत् |
- सायङ्कालत् पूर्वं भवता आगन्तव्यम् |
- वैशाखः चैत्रात् परः |
No comments:
Post a Comment