Saturday, March 22, 2025

विभक्त्याः उदाहरनाणी

द्वितीय 

कर्मपदस्य द्वितियविभक्तिः भवति |

नदीम् उभयतः वृक्षाः सन्ति |

एकदशीम् आरभ्य गोपालः उपवासं करिष्यति | 

दुष्टजनान् धिक्


तृतीय  

क्रियायां यत् साधनं भवति तस्य त्रितियविभक्तिः भवति   

पाणिनिना सूत्राणि रचितानि।

अध्यापिका छात्राभिः सह संस्कृतं सम्भाषन्ते।

सज्जन:आनन्देन जीवति।

भक्त:पुष्पै: देवं पूजयति।

नाविक: नौकया नदीं तरति।

छात्र: अङ्गुलीभि: गणनां करोति।

लता विरामकाले गृहे मित्रै: सह क्रीडति।

सः श्रमेण श्रान्त:भवति।

अलं  जल्पनेन

सौचिक: कर्तर्या वस्त्रं कर्तयति।

दिव्या शिक्षिकाभ्याम् सह गच्छति

सः मम पित्रा तुल्यः अस्ति | 

"अलं रोदनेन" इति अम्बा वदति  |

भवसुचकानां शब्दानां अपि तृतीय भवति  Eg : बालकः सन्तोषेण क्रीडितुं  गतवान् |

सह इति यत्र भवति तत्र  त्रितियविभक्तिः भवति  | Eg : धनेन विना कोपि न जीवति | लेखन्या विना हरिः लेखितुम् न शक्नोति | 

यः शब्दः कारवाचकः (हेतुवाचकः ) तस्य त्रितियविभक्तिः भवति |

Eg : एतया वार्तया तस्य कोपः प्रवृद्दः |

प्रयाणसमये यत् वाहनं उपयुज्यते तत् प्रयनसाधनं | अतः तस्य त्रितियविभक्तिः भवति |

Eg : सः द्विचक्रिकया विध्यालयं गच्छति | रामः करयाणेन म्य्सुरुनगरं गच्छति |

यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते  तस्य त्रितियविभक्तिः भवति |

Eg : अहं दशरुप्यकैः एकां लेखनीं क्रीतवान् |

अलं शब्द यत्र प्रयुज्यते तत्र  त्रितियविभक्तिः भवति |

Eg : बालाः तूष्णीं तिष्टन्तु | अलं कोलाहलेन  |

चतुर्थी

यत्र दानक्रिया अस्ति तत्र , यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्ति: भवति |

  1. गुरवे नमः |
  2. शिष्येभ्यः स्वस्ति | 
  3. बालकाय फलं रोचेते |
  4. सः मित्राय धनं ददाति | 
  5. चौर: सज्जनाय द्रुह्यति |
  6. स: मह्यं क्रुध्यति।
  7. राम: दुष्टेभ्यः अलम्।
  8. अग्नये स्वाहा |
  9. सा बालिकायै पुस्तकं यच्छति।
  10. दुर्जनः सज्जनाय ईर्ष्यति |
  11. अध्यापक: छात्राभ्यः पुस्तकानि ददाति।
  12. अर्चक: देवाय पुष्पाणि समर्पयति। 
  13. मन्त्री सेवकाय धनं यच्छति।
  14. खलाः सज्जनेभ्यः द्रुह्यन्ति।
  15. शिशुभ्यः दुग्धं रोचन्ते।
  16. देव्यै नमः।
  17. इन्द्राय स्वाहा।
  18. राक्षसेभ्यः रामः अलम्।
  19. भक्ति: ज्ञानाय कल्पते
  20. क्षीरं शिशवे हितम्।
  21. भक्तः देभवति वीभ्यः नैवेद्यं समर्पयति | विभक्तिः 
  22. शिशुभ्याम् फले  रोचेते  | 
  23. यजमानाः सेविकाभ्यः क्रुध्यन्ति |
  24. विष्णवे नमः |
  25. इन्द्राय स्वाहा | 
  26. प्रजाभ्यः स्वस्ति | 
  27. सा भगिनीभ्याम् ईर्ष्यति | 
 
पञ्चमी 
विभागः (Separation ) यदि  भवति तदा  अवधिभुतः (Space or Interval between ) तस्य पञ्चमी  विभक्तिः |

  1. वृक्षेभ्यः पर्णानि पतन्ति | 
  2. शालाभ्यां बहिः गच्छ |  
  3. व्याघ्रात् जनाः भीताः भवन्ति |
  4. सः ग्र्हतः / ग्र्हात् बहिः गतवान् |
  5. गुरुवासरात् आरभ्य मम ज्वरः |
  6. देवत् ऋते कः भक्तं रक्षेत् |
  7. सायङ्कालत्  पूर्वं भवता आगन्तव्यम् |
  8. वैशाखः चैत्रात् परः |

No comments: