दुर्योधनः द्युतक्रिडायाम् पाण्डवान् वञ्चनया पराजित्य वनवासार्धं प्रेषितवान |
कः प्रेषितवान ? दुर्योधनः (कर्ता ) (The one who does the action )
(प्रथमा विभक्ति )
किमर्थं प्रेषितवान (for the purpose of )? वनवासार्धं
we can use वनवासाय (चतुर्थी विभक्ति ) or वनवासस्य कृते (षष्टि विभक्ति )
कां प्रेषितवान (whom did he send)? पाण्डवान् (the Object ) (द्वितीय विभक्ति ) (कर्म)
पाण्डवान् कथं (how ) प्रेषितवान ? द्युतक्रिडायाम् (सप्तमी) वञ्चनया पराजित्य
किं कृत्वा ? पराजित्य (ल्यभन्त )
कथं पराजित्य ? वञ्चनया (तृतीय विभक्ति) पराजित्य (Generally adverb is in tritiya )
कस्मिन् / कस्यां (in what) ? द्युतक्रिडायाम् (सप्तमी विभक्ति )
प्रेषितवान (क्रिया )
तदा अपि सः संतुष्टः न अभवत् | पाण्डवेभ्यः पुनः पुनः कष्टं दातुं एव सः सर्वदा इच्छति स्म |
यदा सः प्रेषितवान तदा अपि (then too ) सः सन्तुष्टः न अभवत् (he was not happy ).
सः - दुर्योधनः
किं इच्छति ? कष्टं दातुं इच्छति कष्टं is कर्मा
केभ्यः (to whom ?) पाण्डवेभ्यः (चतुर्थी विभक्ति )
The following are अव्यय पदम्
पुनः पुनः (again and again)
एव (that alone )
सर्वदा (always)
दातुं (तुमुनन्त अव्ययम् )
स्म (used to )
कर्णः तस्य मित्रम् आसीत् (karna was his friend )
अकर्मक धातवः (we cannot ask the question किं ) ..
Eg ., रामः धावति (We cannot ask किं धावति)..किमर्दं धावति we can ask...
कर्णः आसीत् (We can ask कः आसीत् ..कर्णः मित्रम् आसीत् )
कः आसीत्? कर्णः
Although मित्रम् is Napusakalingam, it is viseshana for karnah in this sentence. मित्रम् means friend, मित्रः means sun.
विंशतिः (स्त्री लिङ्गं , eka vachanam) बालकाः
Some words like विंशतिः, मित्रम् in this case will not change and doesnt follow the lingam, vibhakti and vachanam of the kartha.
दुर्योधनः (kartha) मित्रं (karma) पृष्टवान (kriya)
कं पृष्टवान ? Whom did he ask ..मित्रं (द्वितीया विभक्ति )
Whom or What is a direct answer for karma padam.
-"मित्र ! पाण्डवाः वने अपि द्रौपद्या सह सुखेन एव वसन्ति |
मित्र - सम्बोदन प्रथमा विभक्ति
पाण्डवाः (is कर्ता or कर्तारः )
कुत्र वसन्ति? वने
कथं (How ) वसन्ति? सुखेन (तृतीया विभक्ति ) adverb Eg ., Happily
कया सह (along with whom ) - द्रौपद्या सह (उपपद विभक्ति )
अपि - too / surely
तर्हि अहं कथं संतुष्टः भवानि |
The above sentence Implies यदि ते सुखेन वसन्ति, तर्हि अहं कथं संतुष्टः भवानि | (How shall i be happy?)
भवानि , करवाणि - लोट् लकार (Imperative mood ) - may i ? Shall i ?
May i enter? अहं प्रवेशं करवाणि किं ? (giving or seeking permission Eg . , I shall do it .)
May i speak? अहं वदामि किं ?
Ask the question in a sentence. If the question is who, it is Prathama vibhakti and if the question is whom, it is dvitiya vibhakti.
तेभ्यः कष्टं दातुं किं करवाणि | (To give trouble to them, what shall i do?)गत्वा
तेभ्यः - सर्वनाम तृतीय विभक्ति (Here it is Pandavebhyah)
कर्णः एकम् उपायं सूचितवान | तस्य उपायानुसारं दुर्योधनः दुर्वसोमुनोः आश्रमं गत्वा, "कृपया भवान वनं पाण्डवान् अनुग्र्ह्नातु" इति प्रार्थितवान | सः चिन्तितवान् , "बुभुक्षासमये पाण्डवाः दुर्वसोमुनये भोजनं न ददाति चेत्, दुर्वसोमुनिः कुपितः भवति | तथा सह पाण्डवेभ्यः शापं ददाति | पाण्डवाः निश्चयेन कष्टं अनुभवन्ति " इति
अनुसारं - Gerund
कर्णः - कर्ता or कर्तु पदम्
कं (what) सूचितवान? उपायं (द्वितीय, कर्म पदम् ) Not किं because उपायः is masculine
सूचितवान (क्रिया पदम्)
कुत्र गत्वा ? आश्रमं (कर्म पदं ) - द्वितीय विभक्ति as it is destination.
आश्रमे is locative doesnt make sense here
When you have tvaanta labanta, kartha will be doing two actions. Tvaanta - action is yet to happen. Labhanta - action happened. There is only one karta here.
कस्य आश्रमं - दुर्वसोमुनोः (षष्टि विभक्ति )
Shasti विभक्ति word needs to placed at a word so that is possessive. Eg ., दुर्वसोमुनोः आश्रमं
कृपया - तृतीय विभक्ति
अनुग्र्ह्नातु - अनु is उपसर्गा
भवान - कर्तृ पदं
कुत्र गत्वा - वनं - कर्म पदं (destination )
कान अनुग्र्ह्नातु - पाण्डवान - कर्म पदं
बुभुक्षासमये - At the time of hunger (compound word)
न ददाति (क्रिया पदं )
केन ददाति ? पाण्डवाः (कर्तृ )
किं न ददाति ? भोजनं (कर्म )
कस्मै न ददाति (to whom ) - दुर्वसोमुनये (चतुर्दि )
चेत् - if that is not
The difference between Asti and Bavati is - Asti means is, Bhavati means becomes (when there is a change, you use bhavati)
तदा सः पाण्डवेभ्यः शापं ददाति -
सः - दुर्वासोमुनिः
किं ददाति - शापं (कर्म )
केभ्यः ददाति - पाण्डवेभ्यः (recipient are pandavaas and so चतुर्दि )
पाण्डवाः निश्चयेन कष्टं अनुभवन्ति
पाण्डवाः - कर्ता
किं अनुभवन्ति - कष्टं (कर्म )
निश्चयेन (Definetely) - form is तृतीय but it is अव्यय
No comments:
Post a Comment