Saturday, March 22, 2025

विभक्तीनां शब्दरूपाणां च उदाहरणानि

 

मञ्जूषा शब्दरूपाणि

(आकारान्त स्त्रीलिङ्गम्)


 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जूषा
मञ्जूषे
मञ्जूषाः
सम्बोधन
मञ्जूषे
मञ्जूषे
मञ्जूषाः
द्वितीया
मञ्जूषाम्
मञ्जूषे
मञ्जूषाः
तृतीया
मञ्जूषया
मञ्जूषाभ्याम्
मञ्जूषाभिः
चतुर्थी
मञ्जूषायै
मञ्जूषाभ्याम्
मञ्जूषाभ्यः
पञ्चमी
मञ्जूषायाः
मञ्जूषाभ्याम्
मञ्जूषाभ्यः
षष्ठी
मञ्जूषायाः
मञ्जूषयोः
मञ्जूषाणाम्
सप्तमी
मञ्जूषायाम्
मञ्जूषयोः
मञ्जूषासु



रज्जु शब्दरूपाणि

(उकारान्त स्त्रीलिङ्गम्)
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रज्जुः
रज्जू
रज्जवः
सम्बोधन
रज्जो
रज्जू
रज्जवः
द्वितीया
रज्जुम्
रज्जू
रज्जूः
तृतीया
रज्ज्वा
रज्जुभ्याम्
रज्जुभिः
चतुर्थी
रज्ज्वै / रज्जवे
रज्जुभ्याम्
रज्जुभ्यः
पञ्चमी
रज्ज्वाः / रज्जोः
रज्जुभ्याम्
रज्जुभ्यः
षष्ठी
रज्ज्वाः / रज्जोः
रज्ज्वोः
रज्जूनाम्
सप्तमी
रज्ज्वाम् / रज्जौ
रज्ज्वोः
रज्जुषु



विभक्ति शब्दरूपाणि

(इकारान्त स्त्रीलिङ्गम्)

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभक्तिः
विभक्ती
विभक्तयः
सम्बोधन
विभक्ते
विभक्ती
विभक्तयः
द्वितीया
विभक्तिम्
विभक्ती
विभक्तीः
तृतीया
विभक्त्या
विभक्तिभ्याम्
विभक्तिभिः
चतुर्थी
विभक्त्यै / विभक्तये
विभक्तिभ्याम्
विभक्तिभ्यः
पञ्चमी
विभक्त्याः / विभक्तेः
विभक्तिभ्याम्
विभक्तिभ्यः
षष्ठी
विभक्त्याः / विभक्तेः
विभक्त्योः
विभक्तीनाम्
सप्तमी
विभक्त्याम् / विभक्तौ
विभक्त्योः
विभक्तिषु


पितृ शब्दरूपाणि

(रुकरान्त पुंलिङ्गम्)

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता
पितरौ
पितरः
सम्बोधन
पितः
पितरौ
पितरः
द्वितीया
पितरम्
पितरौ
पितॄन्
तृतीया
पित्रा
पितृभ्याम्
पितृभिः
चतुर्थी
पित्रे
पितृभ्याम्
पितृभ्यः
पञ्चमी
पितुः
पितृभ्याम्
पितृभ्यः
षष्ठी
पितुः
पित्रोः
पितॄणाम्
सप्तमी
पितरि
पित्रोः
पितृषु


गुरु शब्दरूपाणि

(उकारान्त पुंलिङ्गम्)

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरुः
गुरू
गुरवः
सम्बोधन
गुरो
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु




नेतृ शब्दरूपाणि

(ऋकरान्त  र्पुंलिङ्गम्)
Other examples :  कार्यकर्ता 

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेता
नेतारौ
नेतारः
सम्बोधन
नेतः
नेतारौ
नेतारः
द्वितीया
नेतारम्
नेतारौ
नेतॄन्
तृतीया
नेत्रा
नेतृभ्याम्
नेतृभिः
चतुर्थी
नेत्रे
नेतृभ्याम्
नेतृभ्यः
पञ्चमी
नेतुः
नेतृभ्याम्
नेतृभ्यः
षष्ठी
नेतुः
नेत्रोः
नेतॄणाम्
सप्तमी
नेतरि
नेत्रोः
नेतृषु


पाणिनि शब्दरूपाणि

इकारान्त पुंलिङ्गम्)

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाणिनिः
पाणिनी
पाणिनयः
सम्बोधन
पाणिने
पाणिनी
पाणिनयः
द्वितीया
पाणिनिम्
पाणिनी
पाणिनीन्
तृतीया
पाणिनिना
पाणिनिभ्याम्
पाणिनिभिः
चतुर्थी
पाणिनये
पाणिनिभ्याम्
पाणिनिभ्यः
पञ्चमी
पाणिनेः
पाणिनिभ्याम्
पाणिनिभ्यः
षष्ठी
पाणिनेः
पाणिन्योः
पाणिनीनाम्
सप्तमी
पाणिनौ
पाणिन्योः
पाणिनिषु






शब्दरूप शब्दरूपाणि 

(नपुंसकलिङ्गम्)


 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शब्दरूपम्
शब्दरूपे
शब्दरूपाणि
सम्बोधन
शब्दरूप
शब्दरूपे
शब्दरूपाणि
द्वितीया
शब्दरूपम्
शब्दरूपे
शब्दरूपाणि
तृतीया
शब्दरूपेण
शब्दरूपाभ्याम्
शब्दरूपैः
चतुर्थी
शब्दरूपाय
शब्दरूपाभ्याम्
शब्दरूपेभ्यः
पञ्चमी
शब्दरूपात् / शब्दरूपाद्
शब्दरूपाभ्याम्
शब्दरूपेभ्यः
षष्ठी
शब्दरूपस्य
शब्दरूपयोः
शब्दरूपाणाम्
सप्तमी
शब्दरूपे
शब्दरूपयोः
शब्दरूपेषु