मञ्जूषा शब्दरूपाणि
(आकारान्त स्त्रीलिङ्गम्)
एकवचनम्द्विवचनम्बहुवचनम्प्रथमामञ्जूषामञ्जूषेमञ्जूषाःसम्बोधनमञ्जूषेमञ्जूषेमञ्जूषाःद्वितीयामञ्जूषाम्मञ्जूषेमञ्जूषाःतृतीयामञ्जूषयामञ्जूषाभ्याम्मञ्जूषाभिःचतुर्थीमञ्जूषायैमञ्जूषाभ्याम्मञ्जूषाभ्यःपञ्चमीमञ्जूषायाःमञ्जूषाभ्याम्मञ्जूषाभ्यःषष्ठीमञ्जूषायाःमञ्जूषयोःमञ्जूषाणाम्सप्तमीमञ्जूषायाम्मञ्जूषयोःमञ्जूषासु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जूषा
मञ्जूषे
मञ्जूषाः
सम्बोधन
मञ्जूषे
मञ्जूषे
मञ्जूषाः
द्वितीया
मञ्जूषाम्
मञ्जूषे
मञ्जूषाः
तृतीया
मञ्जूषया
मञ्जूषाभ्याम्
मञ्जूषाभिः
चतुर्थी
मञ्जूषायै
मञ्जूषाभ्याम्
मञ्जूषाभ्यः
पञ्चमी
मञ्जूषायाः
मञ्जूषाभ्याम्
मञ्जूषाभ्यः
षष्ठी
मञ्जूषायाः
मञ्जूषयोः
मञ्जूषाणाम्
सप्तमी
मञ्जूषायाम्
मञ्जूषयोः
मञ्जूषासु
रज्जु शब्दरूपाणि
(उकारान्त स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रज्जुः
रज्जू
रज्जवः
सम्बोधन
रज्जो
रज्जू
रज्जवः
द्वितीया
रज्जुम्
रज्जू
रज्जूः
तृतीया
रज्ज्वा
रज्जुभ्याम्
रज्जुभिः
चतुर्थी
रज्ज्वै / रज्जवे
रज्जुभ्याम्
रज्जुभ्यः
पञ्चमी
रज्ज्वाः / रज्जोः
रज्जुभ्याम्
रज्जुभ्यः
षष्ठी
रज्ज्वाः / रज्जोः
रज्ज्वोः
रज्जूनाम्
सप्तमी
रज्ज्वाम् / रज्जौ
रज्ज्वोः
रज्जुषु
विभक्ति शब्दरूपाणि
(इकारान्त स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभक्तिः
विभक्ती
विभक्तयः
सम्बोधन
विभक्ते
विभक्ती
विभक्तयः
द्वितीया
विभक्तिम्
विभक्ती
विभक्तीः
तृतीया
विभक्त्या
विभक्तिभ्याम्
विभक्तिभिः
चतुर्थी
विभक्त्यै / विभक्तये
विभक्तिभ्याम्
विभक्तिभ्यः
पञ्चमी
विभक्त्याः / विभक्तेः
विभक्तिभ्याम्
विभक्तिभ्यः
षष्ठी
विभक्त्याः / विभक्तेः
विभक्त्योः
विभक्तीनाम्
सप्तमी
विभक्त्याम् / विभक्तौ
विभक्त्योः
विभक्तिषु
बालक शब्दरूपाणि
(अकारान्त पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बालकः
बालकौ
बालकाः
सम्बोधन
बालक
बालकौ
बालकाः
द्वितीया
बालकम्
बालकौ
बालकान्
तृतीया
बालकेन
बालकाभ्याम्
बालकैः
चतुर्थी
बालकाय
बालकाभ्याम्
बालकेभ्यः
पञ्चमी
बालकात् / बालकाद्
बालकाभ्याम्
बालकेभ्यः
षष्ठी
बालकस्य
बालकयोः
बालकानाम्
सप्तमी
बालके
बालकयोः
बालकेषु
पितृ शब्दरूपाणि
(रुकरान्त पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता
पितरौ
पितरः
सम्बोधन
पितः
पितरौ
पितरः
द्वितीया
पितरम्
पितरौ
पितॄन्
तृतीया
पित्रा
पितृभ्याम्
पितृभिः
चतुर्थी
पित्रे
पितृभ्याम्
पितृभ्यः
पञ्चमी
पितुः
पितृभ्याम्
पितृभ्यः
षष्ठी
पितुः
पित्रोः
पितॄणाम्
सप्तमी
पितरि
पित्रोः
पितृषु
गुरु शब्दरूपाणि
(उकारान्त पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरुः
गुरू
गुरवः
सम्बोधन
गुरो
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु
नेतृ शब्दरूपाणि
(ऋकरान्त र्पुंलिङ्गम्)
Other examples : कार्यकर्ता
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेता
नेतारौ
नेतारः
सम्बोधन
नेतः
नेतारौ
नेतारः
द्वितीया
नेतारम्
नेतारौ
नेतॄन्
तृतीया
नेत्रा
नेतृभ्याम्
नेतृभिः
चतुर्थी
नेत्रे
नेतृभ्याम्
नेतृभ्यः
पञ्चमी
नेतुः
नेतृभ्याम्
नेतृभ्यः
षष्ठी
नेतुः
नेत्रोः
नेतॄणाम्
सप्तमी
नेतरि
नेत्रोः
नेतृषु
हरि शब्दरूपाणि
( इकारान्त पुंलिङ्गम्)
एकवचनम्द्विवचनम्बहुवचनम्प्रथमाहरिःहरीहरयःसम्बोधनहरेहरीहरयःद्वितीयाहरिम्हरीहरीन्तृतीयाहरिणाहरिभ्याम्हरिभिःचतुर्थीहरयेहरिभ्याम्हरिभ्यःपञ्चमीहरेःहरिभ्याम्हरिभ्यःषष्ठीहरेःहर्योःहरीणाम्सप्तमीहरौहर्योःहरिषु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हरिः
हरी
हरयः
सम्बोधन
हरे
हरी
हरयः
द्वितीया
हरिम्
हरी
हरीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
चतुर्थी
हरये
हरिभ्याम्
हरिभ्यः
पञ्चमी
हरेः
हरिभ्याम्
हरिभ्यः
षष्ठी
हरेः
हर्योः
हरीणाम्
सप्तमी
हरौ
हर्योः
हरिषु
पति शब्दरूपाणि
(Exception इकारान्त पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पतिः
पती
पतयः
सम्बोधन
पते
पती
पतयः
द्वितीया
पतिम्
पती
पतीन्
तृतीया
पत्या
पतिभ्याम्
पतिभिः
चतुर्थी
पत्ये
पतिभ्याम्
पतिभ्यः
पञ्चमी
पत्युः
पतिभ्याम्
पतिभ्यः
षष्ठी
पत्युः
पत्योः
पतीनाम्
सप्तमी
पत्यौ
पत्योः
पतिषु
शब्दरूप शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शब्दरूपम्
शब्दरूपे
शब्दरूपाणि
सम्बोधन
शब्दरूप
शब्दरूपे
शब्दरूपाणि
द्वितीया
शब्दरूपम्
शब्दरूपे
शब्दरूपाणि
तृतीया
शब्दरूपेण
शब्दरूपाभ्याम्
शब्दरूपैः
चतुर्थी
शब्दरूपाय
शब्दरूपाभ्याम्
शब्दरूपेभ्यः
पञ्चमी
शब्दरूपात् / शब्दरूपाद्
शब्दरूपाभ्याम्
शब्दरूपेभ्यः
षष्ठी
शब्दरूपस्य
शब्दरूपयोः
शब्दरूपाणाम्
सप्तमी
शब्दरूपे
शब्दरूपयोः
शब्दरूपेषु
सर्व शब्दरूपाणि - सर्वनामम्
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वः
सर्वौ
सर्वे
सम्बोधन
सर्व
सर्वौ
सर्वे
द्वितीया
सर्वम्
सर्वौ
सर्वान्
तृतीया
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी
सर्वस्मिन्
सर्वयोः
सर्वेषु
No comments:
Post a Comment