Saturday, March 22, 2025

विभक्त्याः उदाहरनाणी

द्वितीय 

कर्मपदस्य द्वितियविभक्तिः भवति |

नदीम् उभयतः वृक्षाः सन्ति |

एकदशीम् आरभ्य गोपालः उपवासं करिष्यति | 

दुष्टजनान् धिक्


तृतीय  

क्रियायां यत् साधनं भवति तस्य त्रितियविभक्तिः भवति   

पाणिनिना सूत्राणि रचितानि।

अध्यापिका छात्राभिः सह संस्कृतं सम्भाषन्ते।

सज्जन:आनन्देन जीवति।

भक्त:पुष्पै: देवं पूजयति।

नाविक: नौकया नदीं तरति।

छात्र: अङ्गुलीभि: गणनां करोति।

लता विरामकाले गृहे मित्रै: सह क्रीडति।

सः श्रमेण श्रान्त:भवति।

अलं  जल्पनेन

सौचिक: कर्तर्या वस्त्रं कर्तयति।

दिव्या शिक्षिकाभ्याम् सह गच्छति

सः मम पित्रा तुल्यः अस्ति | 

"अलं रोदनेन" इति अम्बा वदति  |

भावसुचकानां शब्दानां अपि तृतीय भवति  Eg : बालकः सन्तोषेण क्रीडितुं  गतवान् |

सह इति यत्र भवति तत्र  त्रितियविभक्तिः भवति  | Eg : धनेन विना कोपि न जीवति | लेखन्या विना हरिः लेखितुम् न शक्नोति | 

यः शब्दः कारवाचकः (हेतुवाचकः ) तस्य त्रितियविभक्तिः भवति |

Eg : एतया वार्तया तस्य कोपः प्रवृद्दः |

प्रयाणसमये यत् वाहनं उपयुज्यते तत् प्रयनसाधनं | अतः तस्य त्रितियविभक्तिः भवति |

Eg : सः द्विचक्रिकया विध्यालयं गच्छति | रामः करयाणेन म्य्सुरुनगरं गच्छति |

यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते  तस्य त्रितियविभक्तिः भवति |

Eg : अहं दशरुप्यकैः एकां लेखनीं क्रीतवान् |

अलं शब्द यत्र प्रयुज्यते तत्र  त्रितियविभक्तिः भवति |

Eg : बालाः तूष्णीं तिष्टन्तु | अलं कोलाहलेन  |

चतुर्थी

यत्र दानक्रिया अस्ति तत्र , यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्ति: भवति |

  1. गुरवे नमः |
  2. शिष्येभ्यः स्वस्ति | 
  3. बालकाय फलं रोचेते |
  4. सः मित्राय धनं ददाति | 
  5. चौर: सज्जनाय द्रुह्यति |
  6. स: मह्यं क्रुध्यति।
  7. राम: दुष्टेभ्यः अलम्।
  8. अग्नये स्वाहा |
  9. सा बालिकायै पुस्तकं यच्छति।
  10. दुर्जनः सज्जनाय ईर्ष्यति |
  11. अध्यापक: छात्राभ्यः पुस्तकानि ददाति।
  12. अर्चक: देवाय पुष्पाणि समर्पयति। 
  13. मन्त्री सेवकाय धनं यच्छति।
  14. खलाः सज्जनेभ्यः द्रुह्यन्ति।
  15. शिशुभ्यः दुग्धं रोचन्ते।
  16. देव्यै नमः।
  17. इन्द्राय स्वाहा।
  18. राक्षसेभ्यः रामः अलम्।
  19. भक्ति: ज्ञानाय कल्पते
  20. क्षीरं शिशवे हितम्।
  21. भक्तः देभवति वीभ्यः नैवेद्यं समर्पयति | विभक्तिः 
  22. शिशुभ्याम् फले  रोचेते  | 
  23. यजमानाः सेविकाभ्यः क्रुध्यन्ति |
  24. विष्णवे नमः |
  25. इन्द्राय स्वाहा | 
  26. प्रजाभ्यः स्वस्ति | 
  27. सा भगिनीभ्याम् ईर्ष्यति | 
 
पञ्चमी 
विभागः (Separation ) यदि  भवति तदा  अवधिभुतः (Space or Interval between ) तस्य पञ्चमी  विभक्तिः |

  1. वृक्षेभ्यः पर्णानि पतन्ति | 
  2. शालाभ्यां बहिः गच्छ |  
  3. व्याघ्रात् जनाः भीताः भवन्ति |
  4. सः ग्र्हतः / ग्र्हात् बहिः गतवान् |
  5. गुरुवासरात् आरभ्य मम ज्वरः |
  6. देवत् ऋते कः भक्तं रक्षेत् |
  7. सायङ्कालत्  पूर्वं भवता आगन्तव्यम् |
  8. वैशाखः चैत्रात् परः |

आत्मनेपद & परस्मैपद &

 In Sanskrit grammar, "parasmaipada" (literally "word for another") verbs are active voice, while "atmanepada" (literally "word for oneself") verbs are middle voice, often implying a reflexive or self-benefiting action. 

Here's a more detailed explanation:
  • Parasmaipada (परस्मैपद):
    • These verbs are used when the action is directed towards someone or something else, or when the result of the action does not directly benefit the subject. 
    • Think of them as the "active voice" in English grammar. 
    • Example: "He cooks for others." (पचति - pacati - is a parasmaipada verb) 

  • Atmanepada (आत्मनेपद):
    • These verbs are used when the action is done for oneself or when the result of the action directly benefits the subject. 
    • Think of them as the "middle voice" or a reflexive action. 
    • Example: "He cooks for himself." (पचते - pacate - is an atmanepada verb) 
    • अध्यापिका छात्राभिः सह संस्कृतं सम्भाषन्ते। 
  • Ubhayapada (उभयपद):
    • Some verbs can be used in both parasmaipada and atmanepada forms, depending on the context. 
    • These are called ubhayapada verbs. 
    • Example: The verb "to do" (कर - kar) can be used as करोति (parasmaipada - karoti - he does) or कुरुते (atmanepada - kurute - he does for himself). 

Sanskrit Revision

 



रामसीतयोः लवः कुशः इति द्वौ पुत्रौ।         (षष्ठी द्विवचनम् )

कपयः वृक्षशाखायाम् उपविशन्ति     (सप्तमि )

रामलक्ष्मणौ सीतया सह अयोध्यां प्रत्यागच्छन्ति।  (तृतीय )


यदा शिशुः रोदिति तदा माता तं दुग्धं पाययति।

भीमस्य अपेक्षया नकुलः कृशः।

पुत्रः कीदृशं क्रीडनकम् इच्छति इति जनकः जानाति।

वने यत्र कुत्रापि  पश्यति सस्यसम्पत्तिः एव दृश्यते।

यावत् ज्ञानं पण्डितस्य तावत् विद्याहीनस्य न।

अहं गत सप्ताहे घटीं क्रीतवान् यतः आगामि सप्ताहे जनकस्य जन्मदिनमस्ति।

यदि संस्कृतपठने भवतः अभिरुचिः अस्ति तर्हि संस्कृतशिबिरम् आगच्छतु।

भागवतकथा सप्ताहात् पूर्वम् आरभ्य अद्य पर्यन्तं प्रचलति।

मम मनसि निश्चयेन आगन्तव्यम् इति इच्छा अस्ति किन्तु अनुमतिः नास्ति


पितामही पौत्रान् कथां  _____ आहूतवती।
→ श्रावयितुम्,
मातापितरौ कार्यक्रमे पुत्र्याः गीतम् आनन्देन _____।
→ श्रुतवन्तौ,
तस्याः वृत्तान्तं _____ सर्वे आश्चर्यचकिताः सन्ति।
→ श्रुत्वा,
छात्रा अग्रिमसप्ताहे सख्याः भाषणं _____।
→ श्रोष्यति,
शिष्याः गुरोः वचनानि _____ इच्छन्ति।
→ श्रोतुम्,
बालिके सूचनाः सावधानेन _____।
→ शृणुतः,
बालिका गतसप्ताहे दूरवाण्यां चलच्चित्रगीतानि _____।
→ श्रुतवती,
जनन्यः कथाः _____।
→ श्रावितवत्यः,
पार्थः श्रद्धया श्रीकृष्णस्य वचनानि _____।
→ श्रुतवान्,
शिष्याः गुरोः वचनानि श्रद्धया _____।
→ श्रुतवन्तः


सः गृहपाठं करोति | उत्तीर्णः भवति |
Hint: Conditional statement

Answer 1 Question 4
यदि-तर्हि
 
शर्करा भवति | पिपीलिका आगच्छति |
Hint: Location

Answer 2 Question 4
यदा-तदा
 
ह्यः प्रातः ____ श्वः रात्रि_____________ सा उपवासम् आचरति।
Answer 3 Question 4
आरभ्य - पर्यन्तम्
 
 बेङ्गलूरु-नगर___ आग्रा-नगर __________ रेलयानं गच्छति।
Hint: Use suffix

Answer 4 Question 4
तः - पर्यन्तम्
 
जलं समुद्रेषु सन्ति | तडागेषु न सन्ति |
Hint: Quantity

Answer 5 Question 4
यावत् -तावत्
 
लवकुशौ रामनाम वदतः | शुकः रामनाम अनुवदति |
Hint: Quality

Answer 6 Question 4
यथा -तथा
 
वयं भारतदेशं गतवत्यः | तत्र वर्षाकालः आसीत् |
Answer 7 Question 4
यदि-तर्हि
 
धनम् अस्ति | सः दानं न करोति |
Hint: Despite

Answer 8 Question 4
यद्यपि -तथापि




चिन्ताग्रस्तः सः शुभसमाचारं प्राप्त्वा सन्तोषेण भोजनाय स्नेहितान् आहूय स्नेहितैः सह खादितवान्।

सर्वनामपदम् - [सः]

द्वितीयाविभक्त्यन्तम् एकवचनपदम् - [शुभसमाचारं]

तृतीयाविभक्त्यन्तम् एकवचनपदम् - [सन्तोषेण]

ल्यबन्तपदम् - [आहूय]

क्त्वान्तपदम् - [प्राप्त्वा ]

क्तवतुप्रत्ययान्तपदम् - [खादितवान्]

द्वितीयाविभक्त्यन्तम् बहुवचनपदम् - [स्नेहितान्]

तृतीयाविभक्त्यन्तम् बहुवचनपदम् - [स्नेहितैः]

तृतीयाविभक्त्यन्तम् द्विवचनपदम् - [पादाभ्याम्]

विशेषणम् - [चिन्ताग्रस्तः]



रामः कृष्णं पश्यति।


1. कवय: श्लोकं/श्लोकान् लिखन्ति।

2. हरिः वैकुण्ठम् अधिशेते।

3. सः जलं  नीत्वा अत्र आगच्छति।

4. ऋषयः  आहारं/आहारेण  विना अपि जीवन्ति।

5. ग्रामं  परित: वृक्षा: सन्ति।

6. सैनिका: मार्गम्  उभयतः चलन्ति।

7. जना: भवनं  प्रति अगच्छन्।

8. दुर्जनं धिक्।

9. सा नदीं पश्यति।

10. माता पुत्रीं स्मरति।

कृ धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

डुकृञ् करणे - तनादिः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः


गम् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

गमॢँ गतौ - भ्वादिः


 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः

Tuesday, February 11, 2025

Sanskrit - Finding Kartha, Karma and Kriya in a sentence.



दुर्योधनः द्युतक्रिडायाम्  पाण्डवान्  वञ्चनया पराजित्य वनवासार्धं  प्रेषितवान | 


कः प्रेषितवान ?  दुर्योधनः    (कर्ता ) (The one who does the action )

(प्रथमा विभक्ति )


किमर्थं  प्रेषितवान  (for the purpose of )?  वनवासार्धं

we can use वनवासाय (चतुर्थी विभक्ति ) or वनवासस्य कृते (षष्टि विभक्ति )

कां प्रेषितवान  (whom did he send)? पाण्डवान् (the Object ) (द्वितीय विभक्ति ) (कर्म)

पाण्डवान् कथं (how ) प्रेषितवान ?  द्युतक्रिडायाम् (सप्तमीवञ्चनया पराजित्य

किं कृत्वा  ? पराजित्य  (ल्यभन्त )

कथं पराजित्य ? वञ्चनया (तृतीय विभक्ति) पराजित्य (Generally adverb is in tritiya )     

कस्मिन् / कस्यां (in what) ?  द्युतक्रिडायाम् (सप्तमी विभक्ति )

प्रेषितवान (क्रिया )


तदा अपि सः  संतुष्टः न अभवत् | पाण्डवेभ्यः पुनः पुनः कष्टं दातुं एव सः सर्वदा इच्छति स्म |

यदा सः प्रेषितवान तदा अपि (then too ) सः सन्तुष्टः न अभवत् (he was not happy ). 

सः  -  दुर्योधनः

किं इच्छति ? कष्टं दातुं इच्छति    कष्टं is कर्मा 

केभ्यः (to whom ?)  पाण्डवेभ्यः (चतुर्थी विभक्ति )

The following are अव्यय पदम् 

पुनः पुनः (again and again)

एव (that alone )

सर्वदा (always)

दातुं  (तुमुनन्त अव्ययम् )

स्म (used to )



कर्णः तस्य मित्रम् आसीत् (karna was his friend )

अकर्मक धातवः (we cannot ask the question किं ) .. 

Eg ., रामः धावति (We cannot ask किं धावति)..किमर्दं धावति we can  ask...

कर्णः  आसीत् (We can ask कः आसीत्  ..कर्णः मित्रम् आसीत् )

कः आसीत्? कर्णः 

Although मित्रम् is Napusakalingam, it is viseshana for karnah in this sentence. मित्रम् means friend, मित्रः means sun.

विंशतिः (स्त्री लिङ्गं , eka vachanam)  बालकाः  

Some words like विंशतिः, मित्रम् in this case will not change and doesnt follow the lingam, vibhakti and vachanam of the kartha.


दुर्योधनः (kartha) मित्रं (karma) पृष्टवान (kriya)

कं पृष्टवान ? Whom did he ask ..मित्रं (द्वितीया विभक्ति )

Whom or What is a direct answer for karma padam.


-"मित्र ! पाण्डवाः वने अपि द्रौपद्या सह सुखेन एव वसन्ति |


मित्र - सम्बोदन प्रथमा विभक्ति 

पाण्डवाः (is कर्ता or कर्तारः )

कुत्र वसन्ति?  वने

कथं (How ) वसन्ति? सुखेन (तृतीया विभक्ति )  adverb Eg ., Happily 

कया सह (along with whom ) - द्रौपद्या सह (उपपद विभक्ति )

अपि - too / surely 


तर्हि अहं कथं संतुष्टः भवानि |

The above sentence Implies यदि ते सुखेन वसन्ति, तर्हि अहं कथं संतुष्टः भवानि | (How shall i be happy?)


भवानि , करवाणि - लोट् लकार (Imperative mood ) - may i ? Shall i ?

May i enter? अहं प्रवेशं करवाणि किं ? (giving or seeking permission Eg  . , I shall do it .)

May i speak? अहं  वदामि किं ?

Ask the question in a sentence. If the question is who, it is Prathama vibhakti and if the question is whom, it is dvitiya vibhakti.


तेभ्यः कष्टं दातुं किं करवाणि | (To give trouble to them, what shall i do?)गत्वा 

तेभ्यः - सर्वनाम तृतीय विभक्ति (Here it is Pandavebhyah)

 


कर्णः एकम् उपायं सूचितवान | तस्य उपायानुसारं दुर्योधनः दुर्वसोमुनोः आश्रमं गत्वा, "कृपया भवान वनं पाण्डवान् अनुग्र्ह्नातु" इति प्रार्थितवान | सः चिन्तितवान् , "बुभुक्षासमये पाण्डवाः दुर्वसोमुनये भोजनं न ददाति चेत्, दुर्वसोमुनिः कुपितः भवति | तथा सह पाण्डवेभ्यः शापं ददाति | पाण्डवाः निश्चयेन कष्टं अनुभवन्ति " इति 


अनुसारं - Gerund 

कर्णः - कर्ता or कर्तु पदम्  

 कं (what) सूचितवान? उपायं (द्वितीय, कर्म पदम् )  Not किं because उपायः is masculine 

सूचितवान (क्रिया पदम्)

कुत्र गत्वा ? आश्रमं  (कर्म पदं ) - द्वितीय विभक्ति as it is destination.

आश्रमे is locative doesnt make sense here 

When you have tvaanta labanta, kartha will be doing two actions. Tvaanta - action is yet to happen. Labhanta - action happened. There is only one karta here.

कस्य  आश्रमं - दुर्वसोमुनोः (षष्टि विभक्ति )

Shasti विभक्ति word needs to placed at a word so that is possessive. Eg ., दुर्वसोमुनोः आश्रमं


कृपया  - तृतीय विभक्ति  

अनुग्र्ह्नातु - अनु is उपसर्गा 

भवान - कर्तृ पदं 

कुत्र गत्वा - वनं  - कर्म पदं  (destination )

कान अनुग्र्ह्नातु - पाण्डवान - कर्म पदं 

 बुभुक्षासमये - At the time of hunger (compound word)

न ददाति  (क्रिया पदं )

केन ददाति ? पाण्डवाः (कर्तृ )

किं न ददाति ? भोजनं  (कर्म )

कस्मै न ददाति (to whom ) - दुर्वसोमुनये (चतुर्दि )

चेत् - if that is not

The difference between Asti and Bavati is - Asti means is, Bhavati means becomes (when there is a change, you use bhavati)


तदा सः पाण्डवेभ्यः शापं ददाति -

सः - दुर्वासोमुनिः 

किं ददाति - शापं (कर्म )

केभ्यः ददाति  - पाण्डवेभ्यः (recipient are pandavaas and so चतुर्दि )


पाण्डवाः निश्चयेन कष्टं अनुभवन्ति

पाण्डवाः - कर्ता 

किं अनुभवन्ति - कष्टं (कर्म )

निश्चयेन (Definetely) - form is तृतीय but it is अव्यय